Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्मी pañcakarmī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चकर्मी pañcakarmī
पञ्चकर्म्यौ pañcakarmyau
पञ्चकर्म्यः pañcakarmyaḥ
Vocative पञ्चकर्मि pañcakarmi
पञ्चकर्म्यौ pañcakarmyau
पञ्चकर्म्यः pañcakarmyaḥ
Accusative पञ्चकर्मीम् pañcakarmīm
पञ्चकर्म्यौ pañcakarmyau
पञ्चकर्मीः pañcakarmīḥ
Instrumental पञ्चकर्म्या pañcakarmyā
पञ्चकर्मीभ्याम् pañcakarmībhyām
पञ्चकर्मीभिः pañcakarmībhiḥ
Dative पञ्चकर्म्यै pañcakarmyai
पञ्चकर्मीभ्याम् pañcakarmībhyām
पञ्चकर्मीभ्यः pañcakarmībhyaḥ
Ablative पञ्चकर्म्याः pañcakarmyāḥ
पञ्चकर्मीभ्याम् pañcakarmībhyām
पञ्चकर्मीभ्यः pañcakarmībhyaḥ
Genitive पञ्चकर्म्याः pañcakarmyāḥ
पञ्चकर्म्योः pañcakarmyoḥ
पञ्चकर्मीणाम् pañcakarmīṇām
Locative पञ्चकर्म्याम् pañcakarmyām
पञ्चकर्म्योः pañcakarmyoḥ
पञ्चकर्मीषु pañcakarmīṣu