| Singular | Dual | Plural |
Nominative |
पञ्चकर्मी
pañcakarmī
|
पञ्चकर्म्यौ
pañcakarmyau
|
पञ्चकर्म्यः
pañcakarmyaḥ
|
Vocative |
पञ्चकर्मि
pañcakarmi
|
पञ्चकर्म्यौ
pañcakarmyau
|
पञ्चकर्म्यः
pañcakarmyaḥ
|
Accusative |
पञ्चकर्मीम्
pañcakarmīm
|
पञ्चकर्म्यौ
pañcakarmyau
|
पञ्चकर्मीः
pañcakarmīḥ
|
Instrumental |
पञ्चकर्म्या
pañcakarmyā
|
पञ्चकर्मीभ्याम्
pañcakarmībhyām
|
पञ्चकर्मीभिः
pañcakarmībhiḥ
|
Dative |
पञ्चकर्म्यै
pañcakarmyai
|
पञ्चकर्मीभ्याम्
pañcakarmībhyām
|
पञ्चकर्मीभ्यः
pañcakarmībhyaḥ
|
Ablative |
पञ्चकर्म्याः
pañcakarmyāḥ
|
पञ्चकर्मीभ्याम्
pañcakarmībhyām
|
पञ्चकर्मीभ्यः
pañcakarmībhyaḥ
|
Genitive |
पञ्चकर्म्याः
pañcakarmyāḥ
|
पञ्चकर्म्योः
pañcakarmyoḥ
|
पञ्चकर्मीणाम्
pañcakarmīṇām
|
Locative |
पञ्चकर्म्याम्
pañcakarmyām
|
पञ्चकर्म्योः
pañcakarmyoḥ
|
पञ्चकर्मीषु
pañcakarmīṣu
|