Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्मविधि pañcakarmavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकर्मविधिः pañcakarmavidhiḥ
पञ्चकर्मविधी pañcakarmavidhī
पञ्चकर्मविधयः pañcakarmavidhayaḥ
Vocative पञ्चकर्मविधे pañcakarmavidhe
पञ्चकर्मविधी pañcakarmavidhī
पञ्चकर्मविधयः pañcakarmavidhayaḥ
Accusative पञ्चकर्मविधिम् pañcakarmavidhim
पञ्चकर्मविधी pañcakarmavidhī
पञ्चकर्मविधीन् pañcakarmavidhīn
Instrumental पञ्चकर्मविधिना pañcakarmavidhinā
पञ्चकर्मविधिभ्याम् pañcakarmavidhibhyām
पञ्चकर्मविधिभिः pañcakarmavidhibhiḥ
Dative पञ्चकर्मविधये pañcakarmavidhaye
पञ्चकर्मविधिभ्याम् pañcakarmavidhibhyām
पञ्चकर्मविधिभ्यः pañcakarmavidhibhyaḥ
Ablative पञ्चकर्मविधेः pañcakarmavidheḥ
पञ्चकर्मविधिभ्याम् pañcakarmavidhibhyām
पञ्चकर्मविधिभ्यः pañcakarmavidhibhyaḥ
Genitive पञ्चकर्मविधेः pañcakarmavidheḥ
पञ्चकर्मविध्योः pañcakarmavidhyoḥ
पञ्चकर्मविधीनाम् pañcakarmavidhīnām
Locative पञ्चकर्मविधौ pañcakarmavidhau
पञ्चकर्मविध्योः pañcakarmavidhyoḥ
पञ्चकर्मविधिषु pañcakarmavidhiṣu