| Singular | Dual | Plural |
Nominativo |
पञ्चकर्मविधिः
pañcakarmavidhiḥ
|
पञ्चकर्मविधी
pañcakarmavidhī
|
पञ्चकर्मविधयः
pañcakarmavidhayaḥ
|
Vocativo |
पञ्चकर्मविधे
pañcakarmavidhe
|
पञ्चकर्मविधी
pañcakarmavidhī
|
पञ्चकर्मविधयः
pañcakarmavidhayaḥ
|
Acusativo |
पञ्चकर्मविधिम्
pañcakarmavidhim
|
पञ्चकर्मविधी
pañcakarmavidhī
|
पञ्चकर्मविधीन्
pañcakarmavidhīn
|
Instrumental |
पञ्चकर्मविधिना
pañcakarmavidhinā
|
पञ्चकर्मविधिभ्याम्
pañcakarmavidhibhyām
|
पञ्चकर्मविधिभिः
pañcakarmavidhibhiḥ
|
Dativo |
पञ्चकर्मविधये
pañcakarmavidhaye
|
पञ्चकर्मविधिभ्याम्
pañcakarmavidhibhyām
|
पञ्चकर्मविधिभ्यः
pañcakarmavidhibhyaḥ
|
Ablativo |
पञ्चकर्मविधेः
pañcakarmavidheḥ
|
पञ्चकर्मविधिभ्याम्
pañcakarmavidhibhyām
|
पञ्चकर्मविधिभ्यः
pañcakarmavidhibhyaḥ
|
Genitivo |
पञ्चकर्मविधेः
pañcakarmavidheḥ
|
पञ्चकर्मविध्योः
pañcakarmavidhyoḥ
|
पञ्चकर्मविधीनाम्
pañcakarmavidhīnām
|
Locativo |
पञ्चकर्मविधौ
pañcakarmavidhau
|
पञ्चकर्मविध्योः
pañcakarmavidhyoḥ
|
पञ्चकर्मविधिषु
pañcakarmavidhiṣu
|