Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्माधिकार pañcakarmādhikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकर्माधिकारः pañcakarmādhikāraḥ
पञ्चकर्माधिकारौ pañcakarmādhikārau
पञ्चकर्माधिकाराः pañcakarmādhikārāḥ
Vocative पञ्चकर्माधिकार pañcakarmādhikāra
पञ्चकर्माधिकारौ pañcakarmādhikārau
पञ्चकर्माधिकाराः pañcakarmādhikārāḥ
Accusative पञ्चकर्माधिकारम् pañcakarmādhikāram
पञ्चकर्माधिकारौ pañcakarmādhikārau
पञ्चकर्माधिकारान् pañcakarmādhikārān
Instrumental पञ्चकर्माधिकारेण pañcakarmādhikāreṇa
पञ्चकर्माधिकाराभ्याम् pañcakarmādhikārābhyām
पञ्चकर्माधिकारैः pañcakarmādhikāraiḥ
Dative पञ्चकर्माधिकाराय pañcakarmādhikārāya
पञ्चकर्माधिकाराभ्याम् pañcakarmādhikārābhyām
पञ्चकर्माधिकारेभ्यः pañcakarmādhikārebhyaḥ
Ablative पञ्चकर्माधिकारात् pañcakarmādhikārāt
पञ्चकर्माधिकाराभ्याम् pañcakarmādhikārābhyām
पञ्चकर्माधिकारेभ्यः pañcakarmādhikārebhyaḥ
Genitive पञ्चकर्माधिकारस्य pañcakarmādhikārasya
पञ्चकर्माधिकारयोः pañcakarmādhikārayoḥ
पञ्चकर्माधिकाराणाम् pañcakarmādhikārāṇām
Locative पञ्चकर्माधिकारे pañcakarmādhikāre
पञ्चकर्माधिकारयोः pañcakarmādhikārayoḥ
पञ्चकर्माधिकारेषु pañcakarmādhikāreṣu