| Singular | Dual | Plural |
Nominative |
पञ्चकर्माधिकारः
pañcakarmādhikāraḥ
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकाराः
pañcakarmādhikārāḥ
|
Vocative |
पञ्चकर्माधिकार
pañcakarmādhikāra
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकाराः
pañcakarmādhikārāḥ
|
Accusative |
पञ्चकर्माधिकारम्
pañcakarmādhikāram
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकारान्
pañcakarmādhikārān
|
Instrumental |
पञ्चकर्माधिकारेण
pañcakarmādhikāreṇa
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारैः
pañcakarmādhikāraiḥ
|
Dative |
पञ्चकर्माधिकाराय
pañcakarmādhikārāya
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारेभ्यः
pañcakarmādhikārebhyaḥ
|
Ablative |
पञ्चकर्माधिकारात्
pañcakarmādhikārāt
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारेभ्यः
pañcakarmādhikārebhyaḥ
|
Genitive |
पञ्चकर्माधिकारस्य
pañcakarmādhikārasya
|
पञ्चकर्माधिकारयोः
pañcakarmādhikārayoḥ
|
पञ्चकर्माधिकाराणाम्
pañcakarmādhikārāṇām
|
Locative |
पञ्चकर्माधिकारे
pañcakarmādhikāre
|
पञ्चकर्माधिकारयोः
pañcakarmādhikārayoḥ
|
पञ्चकर्माधिकारेषु
pañcakarmādhikāreṣu
|