| Singular | Dual | Plural |
Nominativo |
पञ्चकर्माधिकारः
pañcakarmādhikāraḥ
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकाराः
pañcakarmādhikārāḥ
|
Vocativo |
पञ्चकर्माधिकार
pañcakarmādhikāra
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकाराः
pañcakarmādhikārāḥ
|
Acusativo |
पञ्चकर्माधिकारम्
pañcakarmādhikāram
|
पञ्चकर्माधिकारौ
pañcakarmādhikārau
|
पञ्चकर्माधिकारान्
pañcakarmādhikārān
|
Instrumental |
पञ्चकर्माधिकारेण
pañcakarmādhikāreṇa
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारैः
pañcakarmādhikāraiḥ
|
Dativo |
पञ्चकर्माधिकाराय
pañcakarmādhikārāya
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारेभ्यः
pañcakarmādhikārebhyaḥ
|
Ablativo |
पञ्चकर्माधिकारात्
pañcakarmādhikārāt
|
पञ्चकर्माधिकाराभ्याम्
pañcakarmādhikārābhyām
|
पञ्चकर्माधिकारेभ्यः
pañcakarmādhikārebhyaḥ
|
Genitivo |
पञ्चकर्माधिकारस्य
pañcakarmādhikārasya
|
पञ्चकर्माधिकारयोः
pañcakarmādhikārayoḥ
|
पञ्चकर्माधिकाराणाम्
pañcakarmādhikārāṇām
|
Locativo |
पञ्चकर्माधिकारे
pañcakarmādhikāre
|
पञ्चकर्माधिकारयोः
pañcakarmādhikārayoḥ
|
पञ्चकर्माधिकारेषु
pañcakarmādhikāreṣu
|