| Singular | Dual | Plural |
Nominative |
पञ्चकल्पी
pañcakalpī
|
पञ्चकल्प्यौ
pañcakalpyau
|
पञ्चकल्प्यः
pañcakalpyaḥ
|
Vocative |
पञ्चकल्पि
pañcakalpi
|
पञ्चकल्प्यौ
pañcakalpyau
|
पञ्चकल्प्यः
pañcakalpyaḥ
|
Accusative |
पञ्चकल्पीम्
pañcakalpīm
|
पञ्चकल्प्यौ
pañcakalpyau
|
पञ्चकल्पीः
pañcakalpīḥ
|
Instrumental |
पञ्चकल्प्या
pañcakalpyā
|
पञ्चकल्पीभ्याम्
pañcakalpībhyām
|
पञ्चकल्पीभिः
pañcakalpībhiḥ
|
Dative |
पञ्चकल्प्यै
pañcakalpyai
|
पञ्चकल्पीभ्याम्
pañcakalpībhyām
|
पञ्चकल्पीभ्यः
pañcakalpībhyaḥ
|
Ablative |
पञ्चकल्प्याः
pañcakalpyāḥ
|
पञ्चकल्पीभ्याम्
pañcakalpībhyām
|
पञ्चकल्पीभ्यः
pañcakalpībhyaḥ
|
Genitive |
पञ्चकल्प्याः
pañcakalpyāḥ
|
पञ्चकल्प्योः
pañcakalpyoḥ
|
पञ्चकल्पीनाम्
pañcakalpīnām
|
Locative |
पञ्चकल्प्याम्
pañcakalpyām
|
पञ्चकल्प्योः
pañcakalpyoḥ
|
पञ्चकल्पीषु
pañcakalpīṣu
|