Sanskrit tools

Sanskrit declension


Declension of पञ्चकल्पी pañcakalpī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चकल्पी pañcakalpī
पञ्चकल्प्यौ pañcakalpyau
पञ्चकल्प्यः pañcakalpyaḥ
Vocative पञ्चकल्पि pañcakalpi
पञ्चकल्प्यौ pañcakalpyau
पञ्चकल्प्यः pañcakalpyaḥ
Accusative पञ्चकल्पीम् pañcakalpīm
पञ्चकल्प्यौ pañcakalpyau
पञ्चकल्पीः pañcakalpīḥ
Instrumental पञ्चकल्प्या pañcakalpyā
पञ्चकल्पीभ्याम् pañcakalpībhyām
पञ्चकल्पीभिः pañcakalpībhiḥ
Dative पञ्चकल्प्यै pañcakalpyai
पञ्चकल्पीभ्याम् pañcakalpībhyām
पञ्चकल्पीभ्यः pañcakalpībhyaḥ
Ablative पञ्चकल्प्याः pañcakalpyāḥ
पञ्चकल्पीभ्याम् pañcakalpībhyām
पञ्चकल्पीभ्यः pañcakalpībhyaḥ
Genitive पञ्चकल्प्याः pañcakalpyāḥ
पञ्चकल्प्योः pañcakalpyoḥ
पञ्चकल्पीनाम् pañcakalpīnām
Locative पञ्चकल्प्याम् pañcakalpyām
पञ्चकल्प्योः pañcakalpyoḥ
पञ्चकल्पीषु pañcakalpīṣu