Sanskrit tools

Sanskrit declension


Declension of पञ्चकल्याणक pañcakalyāṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकल्याणकः pañcakalyāṇakaḥ
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकाः pañcakalyāṇakāḥ
Vocative पञ्चकल्याणक pañcakalyāṇaka
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकाः pañcakalyāṇakāḥ
Accusative पञ्चकल्याणकम् pañcakalyāṇakam
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकान् pañcakalyāṇakān
Instrumental पञ्चकल्याणकेन pañcakalyāṇakena
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकैः pañcakalyāṇakaiḥ
Dative पञ्चकल्याणकाय pañcakalyāṇakāya
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकेभ्यः pañcakalyāṇakebhyaḥ
Ablative पञ्चकल्याणकात् pañcakalyāṇakāt
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकेभ्यः pañcakalyāṇakebhyaḥ
Genitive पञ्चकल्याणकस्य pañcakalyāṇakasya
पञ्चकल्याणकयोः pañcakalyāṇakayoḥ
पञ्चकल्याणकानाम् pañcakalyāṇakānām
Locative पञ्चकल्याणके pañcakalyāṇake
पञ्चकल्याणकयोः pañcakalyāṇakayoḥ
पञ्चकल्याणकेषु pañcakalyāṇakeṣu