Herramientas de sánscrito

Declinación del sánscrito


Declinación de पञ्चकल्याणक pañcakalyāṇaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकल्याणकः pañcakalyāṇakaḥ
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकाः pañcakalyāṇakāḥ
Vocativo पञ्चकल्याणक pañcakalyāṇaka
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकाः pañcakalyāṇakāḥ
Acusativo पञ्चकल्याणकम् pañcakalyāṇakam
पञ्चकल्याणकौ pañcakalyāṇakau
पञ्चकल्याणकान् pañcakalyāṇakān
Instrumental पञ्चकल्याणकेन pañcakalyāṇakena
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकैः pañcakalyāṇakaiḥ
Dativo पञ्चकल्याणकाय pañcakalyāṇakāya
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकेभ्यः pañcakalyāṇakebhyaḥ
Ablativo पञ्चकल्याणकात् pañcakalyāṇakāt
पञ्चकल्याणकाभ्याम् pañcakalyāṇakābhyām
पञ्चकल्याणकेभ्यः pañcakalyāṇakebhyaḥ
Genitivo पञ्चकल्याणकस्य pañcakalyāṇakasya
पञ्चकल्याणकयोः pañcakalyāṇakayoḥ
पञ्चकल्याणकानाम् pañcakalyāṇakānām
Locativo पञ्चकल्याणके pañcakalyāṇake
पञ्चकल्याणकयोः pañcakalyāṇakayoḥ
पञ्चकल्याणकेषु pañcakalyāṇakeṣu