Sanskrit tools

Sanskrit declension


Declension of पञ्चकषाय pañcakaṣāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकषायः pañcakaṣāyaḥ
पञ्चकषायौ pañcakaṣāyau
पञ्चकषायाः pañcakaṣāyāḥ
Vocative पञ्चकषाय pañcakaṣāya
पञ्चकषायौ pañcakaṣāyau
पञ्चकषायाः pañcakaṣāyāḥ
Accusative पञ्चकषायम् pañcakaṣāyam
पञ्चकषायौ pañcakaṣāyau
पञ्चकषायान् pañcakaṣāyān
Instrumental पञ्चकषायेण pañcakaṣāyeṇa
पञ्चकषायाभ्याम् pañcakaṣāyābhyām
पञ्चकषायैः pañcakaṣāyaiḥ
Dative पञ्चकषायाय pañcakaṣāyāya
पञ्चकषायाभ्याम् pañcakaṣāyābhyām
पञ्चकषायेभ्यः pañcakaṣāyebhyaḥ
Ablative पञ्चकषायात् pañcakaṣāyāt
पञ्चकषायाभ्याम् pañcakaṣāyābhyām
पञ्चकषायेभ्यः pañcakaṣāyebhyaḥ
Genitive पञ्चकषायस्य pañcakaṣāyasya
पञ्चकषाययोः pañcakaṣāyayoḥ
पञ्चकषायाणाम् pañcakaṣāyāṇām
Locative पञ्चकषाये pañcakaṣāye
पञ्चकषाययोः pañcakaṣāyayoḥ
पञ्चकषायेषु pañcakaṣāyeṣu