| Singular | Dual | Plural |
Nominativo |
पञ्चकषायः
pañcakaṣāyaḥ
|
पञ्चकषायौ
pañcakaṣāyau
|
पञ्चकषायाः
pañcakaṣāyāḥ
|
Vocativo |
पञ्चकषाय
pañcakaṣāya
|
पञ्चकषायौ
pañcakaṣāyau
|
पञ्चकषायाः
pañcakaṣāyāḥ
|
Acusativo |
पञ्चकषायम्
pañcakaṣāyam
|
पञ्चकषायौ
pañcakaṣāyau
|
पञ्चकषायान्
pañcakaṣāyān
|
Instrumental |
पञ्चकषायेण
pañcakaṣāyeṇa
|
पञ्चकषायाभ्याम्
pañcakaṣāyābhyām
|
पञ्चकषायैः
pañcakaṣāyaiḥ
|
Dativo |
पञ्चकषायाय
pañcakaṣāyāya
|
पञ्चकषायाभ्याम्
pañcakaṣāyābhyām
|
पञ्चकषायेभ्यः
pañcakaṣāyebhyaḥ
|
Ablativo |
पञ्चकषायात्
pañcakaṣāyāt
|
पञ्चकषायाभ्याम्
pañcakaṣāyābhyām
|
पञ्चकषायेभ्यः
pañcakaṣāyebhyaḥ
|
Genitivo |
पञ्चकषायस्य
pañcakaṣāyasya
|
पञ्चकषाययोः
pañcakaṣāyayoḥ
|
पञ्चकषायाणाम्
pañcakaṣāyāṇām
|
Locativo |
पञ्चकषाये
pañcakaṣāye
|
पञ्चकषाययोः
pañcakaṣāyayoḥ
|
पञ्चकषायेषु
pañcakaṣāyeṣu
|