Sanskrit tools

Sanskrit declension


Declension of पञ्चकाठकप्रयोगवृत्ति pañcakāṭhakaprayogavṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकाठकप्रयोगवृत्तिः pañcakāṭhakaprayogavṛttiḥ
पञ्चकाठकप्रयोगवृत्ती pañcakāṭhakaprayogavṛttī
पञ्चकाठकप्रयोगवृत्तयः pañcakāṭhakaprayogavṛttayaḥ
Vocative पञ्चकाठकप्रयोगवृत्ते pañcakāṭhakaprayogavṛtte
पञ्चकाठकप्रयोगवृत्ती pañcakāṭhakaprayogavṛttī
पञ्चकाठकप्रयोगवृत्तयः pañcakāṭhakaprayogavṛttayaḥ
Accusative पञ्चकाठकप्रयोगवृत्तिम् pañcakāṭhakaprayogavṛttim
पञ्चकाठकप्रयोगवृत्ती pañcakāṭhakaprayogavṛttī
पञ्चकाठकप्रयोगवृत्तीः pañcakāṭhakaprayogavṛttīḥ
Instrumental पञ्चकाठकप्रयोगवृत्त्या pañcakāṭhakaprayogavṛttyā
पञ्चकाठकप्रयोगवृत्तिभ्याम् pañcakāṭhakaprayogavṛttibhyām
पञ्चकाठकप्रयोगवृत्तिभिः pañcakāṭhakaprayogavṛttibhiḥ
Dative पञ्चकाठकप्रयोगवृत्तये pañcakāṭhakaprayogavṛttaye
पञ्चकाठकप्रयोगवृत्त्यै pañcakāṭhakaprayogavṛttyai
पञ्चकाठकप्रयोगवृत्तिभ्याम् pañcakāṭhakaprayogavṛttibhyām
पञ्चकाठकप्रयोगवृत्तिभ्यः pañcakāṭhakaprayogavṛttibhyaḥ
Ablative पञ्चकाठकप्रयोगवृत्तेः pañcakāṭhakaprayogavṛtteḥ
पञ्चकाठकप्रयोगवृत्त्याः pañcakāṭhakaprayogavṛttyāḥ
पञ्चकाठकप्रयोगवृत्तिभ्याम् pañcakāṭhakaprayogavṛttibhyām
पञ्चकाठकप्रयोगवृत्तिभ्यः pañcakāṭhakaprayogavṛttibhyaḥ
Genitive पञ्चकाठकप्रयोगवृत्तेः pañcakāṭhakaprayogavṛtteḥ
पञ्चकाठकप्रयोगवृत्त्याः pañcakāṭhakaprayogavṛttyāḥ
पञ्चकाठकप्रयोगवृत्त्योः pañcakāṭhakaprayogavṛttyoḥ
पञ्चकाठकप्रयोगवृत्तीनाम् pañcakāṭhakaprayogavṛttīnām
Locative पञ्चकाठकप्रयोगवृत्तौ pañcakāṭhakaprayogavṛttau
पञ्चकाठकप्रयोगवृत्त्याम् pañcakāṭhakaprayogavṛttyām
पञ्चकाठकप्रयोगवृत्त्योः pañcakāṭhakaprayogavṛttyoḥ
पञ्चकाठकप्रयोगवृत्तिषु pañcakāṭhakaprayogavṛttiṣu