Singular | Dual | Plural | |
Nominativo |
पञ्चकाठकप्रयोगवृत्तिः
pañcakāṭhakaprayogavṛttiḥ |
पञ्चकाठकप्रयोगवृत्ती
pañcakāṭhakaprayogavṛttī |
पञ्चकाठकप्रयोगवृत्तयः
pañcakāṭhakaprayogavṛttayaḥ |
Vocativo |
पञ्चकाठकप्रयोगवृत्ते
pañcakāṭhakaprayogavṛtte |
पञ्चकाठकप्रयोगवृत्ती
pañcakāṭhakaprayogavṛttī |
पञ्चकाठकप्रयोगवृत्तयः
pañcakāṭhakaprayogavṛttayaḥ |
Acusativo |
पञ्चकाठकप्रयोगवृत्तिम्
pañcakāṭhakaprayogavṛttim |
पञ्चकाठकप्रयोगवृत्ती
pañcakāṭhakaprayogavṛttī |
पञ्चकाठकप्रयोगवृत्तीः
pañcakāṭhakaprayogavṛttīḥ |
Instrumental |
पञ्चकाठकप्रयोगवृत्त्या
pañcakāṭhakaprayogavṛttyā |
पञ्चकाठकप्रयोगवृत्तिभ्याम्
pañcakāṭhakaprayogavṛttibhyām |
पञ्चकाठकप्रयोगवृत्तिभिः
pañcakāṭhakaprayogavṛttibhiḥ |
Dativo |
पञ्चकाठकप्रयोगवृत्तये
pañcakāṭhakaprayogavṛttaye पञ्चकाठकप्रयोगवृत्त्यै pañcakāṭhakaprayogavṛttyai |
पञ्चकाठकप्रयोगवृत्तिभ्याम्
pañcakāṭhakaprayogavṛttibhyām |
पञ्चकाठकप्रयोगवृत्तिभ्यः
pañcakāṭhakaprayogavṛttibhyaḥ |
Ablativo |
पञ्चकाठकप्रयोगवृत्तेः
pañcakāṭhakaprayogavṛtteḥ पञ्चकाठकप्रयोगवृत्त्याः pañcakāṭhakaprayogavṛttyāḥ |
पञ्चकाठकप्रयोगवृत्तिभ्याम्
pañcakāṭhakaprayogavṛttibhyām |
पञ्चकाठकप्रयोगवृत्तिभ्यः
pañcakāṭhakaprayogavṛttibhyaḥ |
Genitivo |
पञ्चकाठकप्रयोगवृत्तेः
pañcakāṭhakaprayogavṛtteḥ पञ्चकाठकप्रयोगवृत्त्याः pañcakāṭhakaprayogavṛttyāḥ |
पञ्चकाठकप्रयोगवृत्त्योः
pañcakāṭhakaprayogavṛttyoḥ |
पञ्चकाठकप्रयोगवृत्तीनाम्
pañcakāṭhakaprayogavṛttīnām |
Locativo |
पञ्चकाठकप्रयोगवृत्तौ
pañcakāṭhakaprayogavṛttau पञ्चकाठकप्रयोगवृत्त्याम् pañcakāṭhakaprayogavṛttyām |
पञ्चकाठकप्रयोगवृत्त्योः
pañcakāṭhakaprayogavṛttyoḥ |
पञ्चकाठकप्रयोगवृत्तिषु
pañcakāṭhakaprayogavṛttiṣu |