Sanskrit tools

Sanskrit declension


Declension of पञ्चकापित्था pañcakāpitthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकापित्था pañcakāpitthā
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थाः pañcakāpitthāḥ
Vocative पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थाः pañcakāpitthāḥ
Accusative पञ्चकापित्थाम् pañcakāpitthām
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थाः pañcakāpitthāḥ
Instrumental पञ्चकापित्थया pañcakāpitthayā
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थाभिः pañcakāpitthābhiḥ
Dative पञ्चकापित्थायै pañcakāpitthāyai
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थाभ्यः pañcakāpitthābhyaḥ
Ablative पञ्चकापित्थायाः pañcakāpitthāyāḥ
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थाभ्यः pañcakāpitthābhyaḥ
Genitive पञ्चकापित्थायाः pañcakāpitthāyāḥ
पञ्चकापित्थयोः pañcakāpitthayoḥ
पञ्चकापित्थानाम् pañcakāpitthānām
Locative पञ्चकापित्थायाम् pañcakāpitthāyām
पञ्चकापित्थयोः pañcakāpitthayoḥ
पञ्चकापित्थासु pañcakāpitthāsu