| Singular | Dual | Plural |
Nominative |
पञ्चकापित्था
pañcakāpitthā
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Vocative |
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Accusative |
पञ्चकापित्थाम्
pañcakāpitthām
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Instrumental |
पञ्चकापित्थया
pañcakāpitthayā
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभिः
pañcakāpitthābhiḥ
|
Dative |
पञ्चकापित्थायै
pañcakāpitthāyai
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभ्यः
pañcakāpitthābhyaḥ
|
Ablative |
पञ्चकापित्थायाः
pañcakāpitthāyāḥ
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभ्यः
pañcakāpitthābhyaḥ
|
Genitive |
पञ्चकापित्थायाः
pañcakāpitthāyāḥ
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थानाम्
pañcakāpitthānām
|
Locative |
पञ्चकापित्थायाम्
pañcakāpitthāyām
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थासु
pañcakāpitthāsu
|