| Singular | Dual | Plural |
Nominativo |
पञ्चकापित्था
pañcakāpitthā
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Vocativo |
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Acusativo |
पञ्चकापित्थाम्
pañcakāpitthām
|
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Instrumental |
पञ्चकापित्थया
pañcakāpitthayā
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभिः
pañcakāpitthābhiḥ
|
Dativo |
पञ्चकापित्थायै
pañcakāpitthāyai
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभ्यः
pañcakāpitthābhyaḥ
|
Ablativo |
पञ्चकापित्थायाः
pañcakāpitthāyāḥ
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थाभ्यः
pañcakāpitthābhyaḥ
|
Genitivo |
पञ्चकापित्थायाः
pañcakāpitthāyāḥ
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थानाम्
pañcakāpitthānām
|
Locativo |
पञ्चकापित्थायाम्
pañcakāpitthāyām
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थासु
pañcakāpitthāsu
|