Sanskrit tools

Sanskrit declension


Declension of पञ्चकालपद्धति pañcakālapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकालपद्धतिः pañcakālapaddhatiḥ
पञ्चकालपद्धती pañcakālapaddhatī
पञ्चकालपद्धतयः pañcakālapaddhatayaḥ
Vocative पञ्चकालपद्धते pañcakālapaddhate
पञ्चकालपद्धती pañcakālapaddhatī
पञ्चकालपद्धतयः pañcakālapaddhatayaḥ
Accusative पञ्चकालपद्धतिम् pañcakālapaddhatim
पञ्चकालपद्धती pañcakālapaddhatī
पञ्चकालपद्धतीः pañcakālapaddhatīḥ
Instrumental पञ्चकालपद्धत्या pañcakālapaddhatyā
पञ्चकालपद्धतिभ्याम् pañcakālapaddhatibhyām
पञ्चकालपद्धतिभिः pañcakālapaddhatibhiḥ
Dative पञ्चकालपद्धतये pañcakālapaddhataye
पञ्चकालपद्धत्यै pañcakālapaddhatyai
पञ्चकालपद्धतिभ्याम् pañcakālapaddhatibhyām
पञ्चकालपद्धतिभ्यः pañcakālapaddhatibhyaḥ
Ablative पञ्चकालपद्धतेः pañcakālapaddhateḥ
पञ्चकालपद्धत्याः pañcakālapaddhatyāḥ
पञ्चकालपद्धतिभ्याम् pañcakālapaddhatibhyām
पञ्चकालपद्धतिभ्यः pañcakālapaddhatibhyaḥ
Genitive पञ्चकालपद्धतेः pañcakālapaddhateḥ
पञ्चकालपद्धत्याः pañcakālapaddhatyāḥ
पञ्चकालपद्धत्योः pañcakālapaddhatyoḥ
पञ्चकालपद्धतीनाम् pañcakālapaddhatīnām
Locative पञ्चकालपद्धतौ pañcakālapaddhatau
पञ्चकालपद्धत्याम् pañcakālapaddhatyām
पञ्चकालपद्धत्योः pañcakālapaddhatyoḥ
पञ्चकालपद्धतिषु pañcakālapaddhatiṣu