Singular | Dual | Plural | |
Nominativo |
पञ्चकालपद्धतिः
pañcakālapaddhatiḥ |
पञ्चकालपद्धती
pañcakālapaddhatī |
पञ्चकालपद्धतयः
pañcakālapaddhatayaḥ |
Vocativo |
पञ्चकालपद्धते
pañcakālapaddhate |
पञ्चकालपद्धती
pañcakālapaddhatī |
पञ्चकालपद्धतयः
pañcakālapaddhatayaḥ |
Acusativo |
पञ्चकालपद्धतिम्
pañcakālapaddhatim |
पञ्चकालपद्धती
pañcakālapaddhatī |
पञ्चकालपद्धतीः
pañcakālapaddhatīḥ |
Instrumental |
पञ्चकालपद्धत्या
pañcakālapaddhatyā |
पञ्चकालपद्धतिभ्याम्
pañcakālapaddhatibhyām |
पञ्चकालपद्धतिभिः
pañcakālapaddhatibhiḥ |
Dativo |
पञ्चकालपद्धतये
pañcakālapaddhataye पञ्चकालपद्धत्यै pañcakālapaddhatyai |
पञ्चकालपद्धतिभ्याम्
pañcakālapaddhatibhyām |
पञ्चकालपद्धतिभ्यः
pañcakālapaddhatibhyaḥ |
Ablativo |
पञ्चकालपद्धतेः
pañcakālapaddhateḥ पञ्चकालपद्धत्याः pañcakālapaddhatyāḥ |
पञ्चकालपद्धतिभ्याम्
pañcakālapaddhatibhyām |
पञ्चकालपद्धतिभ्यः
pañcakālapaddhatibhyaḥ |
Genitivo |
पञ्चकालपद्धतेः
pañcakālapaddhateḥ पञ्चकालपद्धत्याः pañcakālapaddhatyāḥ |
पञ्चकालपद्धत्योः
pañcakālapaddhatyoḥ |
पञ्चकालपद्धतीनाम्
pañcakālapaddhatīnām |
Locativo |
पञ्चकालपद्धतौ
pañcakālapaddhatau पञ्चकालपद्धत्याम् pañcakālapaddhatyām |
पञ्चकालपद्धत्योः
pañcakālapaddhatyoḥ |
पञ्चकालपद्धतिषु
pañcakālapaddhatiṣu |