| Singular | Dual | Plural |
Nominative |
पञ्चकालप्रवर्तनम्
pañcakālapravartanam
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Vocative |
पञ्चकालप्रवर्तन
pañcakālapravartana
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Accusative |
पञ्चकालप्रवर्तनम्
pañcakālapravartanam
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Instrumental |
पञ्चकालप्रवर्तनेन
pañcakālapravartanena
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनैः
pañcakālapravartanaiḥ
|
Dative |
पञ्चकालप्रवर्तनाय
pañcakālapravartanāya
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनेभ्यः
pañcakālapravartanebhyaḥ
|
Ablative |
पञ्चकालप्रवर्तनात्
pañcakālapravartanāt
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनेभ्यः
pañcakālapravartanebhyaḥ
|
Genitive |
पञ्चकालप्रवर्तनस्य
pañcakālapravartanasya
|
पञ्चकालप्रवर्तनयोः
pañcakālapravartanayoḥ
|
पञ्चकालप्रवर्तनानाम्
pañcakālapravartanānām
|
Locative |
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनयोः
pañcakālapravartanayoḥ
|
पञ्चकालप्रवर्तनेषु
pañcakālapravartaneṣu
|