Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चकालप्रवर्तन pañcakālapravartana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकालप्रवर्तनम् pañcakālapravartanam
पञ्चकालप्रवर्तने pañcakālapravartane
पञ्चकालप्रवर्तनानि pañcakālapravartanāni
Vocativo पञ्चकालप्रवर्तन pañcakālapravartana
पञ्चकालप्रवर्तने pañcakālapravartane
पञ्चकालप्रवर्तनानि pañcakālapravartanāni
Acusativo पञ्चकालप्रवर्तनम् pañcakālapravartanam
पञ्चकालप्रवर्तने pañcakālapravartane
पञ्चकालप्रवर्तनानि pañcakālapravartanāni
Instrumental पञ्चकालप्रवर्तनेन pañcakālapravartanena
पञ्चकालप्रवर्तनाभ्याम् pañcakālapravartanābhyām
पञ्चकालप्रवर्तनैः pañcakālapravartanaiḥ
Dativo पञ्चकालप्रवर्तनाय pañcakālapravartanāya
पञ्चकालप्रवर्तनाभ्याम् pañcakālapravartanābhyām
पञ्चकालप्रवर्तनेभ्यः pañcakālapravartanebhyaḥ
Ablativo पञ्चकालप्रवर्तनात् pañcakālapravartanāt
पञ्चकालप्रवर्तनाभ्याम् pañcakālapravartanābhyām
पञ्चकालप्रवर्तनेभ्यः pañcakālapravartanebhyaḥ
Genitivo पञ्चकालप्रवर्तनस्य pañcakālapravartanasya
पञ्चकालप्रवर्तनयोः pañcakālapravartanayoḥ
पञ्चकालप्रवर्तनानाम् pañcakālapravartanānām
Locativo पञ्चकालप्रवर्तने pañcakālapravartane
पञ्चकालप्रवर्तनयोः pañcakālapravartanayoḥ
पञ्चकालप्रवर्तनेषु pañcakālapravartaneṣu