| Singular | Dual | Plural |
Nominativo |
पञ्चकालप्रवर्तनम्
pañcakālapravartanam
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Vocativo |
पञ्चकालप्रवर्तन
pañcakālapravartana
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Acusativo |
पञ्चकालप्रवर्तनम्
pañcakālapravartanam
|
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनानि
pañcakālapravartanāni
|
Instrumental |
पञ्चकालप्रवर्तनेन
pañcakālapravartanena
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनैः
pañcakālapravartanaiḥ
|
Dativo |
पञ्चकालप्रवर्तनाय
pañcakālapravartanāya
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनेभ्यः
pañcakālapravartanebhyaḥ
|
Ablativo |
पञ्चकालप्रवर्तनात्
pañcakālapravartanāt
|
पञ्चकालप्रवर्तनाभ्याम्
pañcakālapravartanābhyām
|
पञ्चकालप्रवर्तनेभ्यः
pañcakālapravartanebhyaḥ
|
Genitivo |
पञ्चकालप्रवर्तनस्य
pañcakālapravartanasya
|
पञ्चकालप्रवर्तनयोः
pañcakālapravartanayoḥ
|
पञ्चकालप्रवर्तनानाम्
pañcakālapravartanānām
|
Locativo |
पञ्चकालप्रवर्तने
pañcakālapravartane
|
पञ्चकालप्रवर्तनयोः
pañcakālapravartanayoḥ
|
पञ्चकालप्रवर्तनेषु
pañcakālapravartaneṣu
|