Sanskrit tools

Sanskrit declension


Declension of पञ्चकृष्ण pañcakṛṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकृष्णः pañcakṛṣṇaḥ
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णाः pañcakṛṣṇāḥ
Vocative पञ्चकृष्ण pañcakṛṣṇa
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णाः pañcakṛṣṇāḥ
Accusative पञ्चकृष्णम् pañcakṛṣṇam
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णान् pañcakṛṣṇān
Instrumental पञ्चकृष्णेन pañcakṛṣṇena
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णैः pañcakṛṣṇaiḥ
Dative पञ्चकृष्णाय pañcakṛṣṇāya
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णेभ्यः pañcakṛṣṇebhyaḥ
Ablative पञ्चकृष्णात् pañcakṛṣṇāt
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णेभ्यः pañcakṛṣṇebhyaḥ
Genitive पञ्चकृष्णस्य pañcakṛṣṇasya
पञ्चकृष्णयोः pañcakṛṣṇayoḥ
पञ्चकृष्णानाम् pañcakṛṣṇānām
Locative पञ्चकृष्णे pañcakṛṣṇe
पञ्चकृष्णयोः pañcakṛṣṇayoḥ
पञ्चकृष्णेषु pañcakṛṣṇeṣu