| Singular | Dual | Plural |
Nominativo |
पञ्चकृष्णः
pañcakṛṣṇaḥ
|
पञ्चकृष्णौ
pañcakṛṣṇau
|
पञ्चकृष्णाः
pañcakṛṣṇāḥ
|
Vocativo |
पञ्चकृष्ण
pañcakṛṣṇa
|
पञ्चकृष्णौ
pañcakṛṣṇau
|
पञ्चकृष्णाः
pañcakṛṣṇāḥ
|
Acusativo |
पञ्चकृष्णम्
pañcakṛṣṇam
|
पञ्चकृष्णौ
pañcakṛṣṇau
|
पञ्चकृष्णान्
pañcakṛṣṇān
|
Instrumental |
पञ्चकृष्णेन
pañcakṛṣṇena
|
पञ्चकृष्णाभ्याम्
pañcakṛṣṇābhyām
|
पञ्चकृष्णैः
pañcakṛṣṇaiḥ
|
Dativo |
पञ्चकृष्णाय
pañcakṛṣṇāya
|
पञ्चकृष्णाभ्याम्
pañcakṛṣṇābhyām
|
पञ्चकृष्णेभ्यः
pañcakṛṣṇebhyaḥ
|
Ablativo |
पञ्चकृष्णात्
pañcakṛṣṇāt
|
पञ्चकृष्णाभ्याम्
pañcakṛṣṇābhyām
|
पञ्चकृष्णेभ्यः
pañcakṛṣṇebhyaḥ
|
Genitivo |
पञ्चकृष्णस्य
pañcakṛṣṇasya
|
पञ्चकृष्णयोः
pañcakṛṣṇayoḥ
|
पञ्चकृष्णानाम्
pañcakṛṣṇānām
|
Locativo |
पञ्चकृष्णे
pañcakṛṣṇe
|
पञ्चकृष्णयोः
pañcakṛṣṇayoḥ
|
पञ्चकृष्णेषु
pañcakṛṣṇeṣu
|