Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चकृष्ण pañcakṛṣṇa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकृष्णः pañcakṛṣṇaḥ
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णाः pañcakṛṣṇāḥ
Vocativo पञ्चकृष्ण pañcakṛṣṇa
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णाः pañcakṛṣṇāḥ
Acusativo पञ्चकृष्णम् pañcakṛṣṇam
पञ्चकृष्णौ pañcakṛṣṇau
पञ्चकृष्णान् pañcakṛṣṇān
Instrumental पञ्चकृष्णेन pañcakṛṣṇena
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णैः pañcakṛṣṇaiḥ
Dativo पञ्चकृष्णाय pañcakṛṣṇāya
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णेभ्यः pañcakṛṣṇebhyaḥ
Ablativo पञ्चकृष्णात् pañcakṛṣṇāt
पञ्चकृष्णाभ्याम् pañcakṛṣṇābhyām
पञ्चकृष्णेभ्यः pañcakṛṣṇebhyaḥ
Genitivo पञ्चकृष्णस्य pañcakṛṣṇasya
पञ्चकृष्णयोः pañcakṛṣṇayoḥ
पञ्चकृष्णानाम् pañcakṛṣṇānām
Locativo पञ्चकृष्णे pañcakṛṣṇe
पञ्चकृष्णयोः pañcakṛṣṇayoḥ
पञ्चकृष्णेषु pañcakṛṣṇeṣu