Sanskrit tools

Sanskrit declension


Declension of पञ्चकृष्णल pañcakṛṣṇala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकृष्णलम् pañcakṛṣṇalam
पञ्चकृष्णले pañcakṛṣṇale
पञ्चकृष्णलानि pañcakṛṣṇalāni
Vocative पञ्चकृष्णल pañcakṛṣṇala
पञ्चकृष्णले pañcakṛṣṇale
पञ्चकृष्णलानि pañcakṛṣṇalāni
Accusative पञ्चकृष्णलम् pañcakṛṣṇalam
पञ्चकृष्णले pañcakṛṣṇale
पञ्चकृष्णलानि pañcakṛṣṇalāni
Instrumental पञ्चकृष्णलेन pañcakṛṣṇalena
पञ्चकृष्णलाभ्याम् pañcakṛṣṇalābhyām
पञ्चकृष्णलैः pañcakṛṣṇalaiḥ
Dative पञ्चकृष्णलाय pañcakṛṣṇalāya
पञ्चकृष्णलाभ्याम् pañcakṛṣṇalābhyām
पञ्चकृष्णलेभ्यः pañcakṛṣṇalebhyaḥ
Ablative पञ्चकृष्णलात् pañcakṛṣṇalāt
पञ्चकृष्णलाभ्याम् pañcakṛṣṇalābhyām
पञ्चकृष्णलेभ्यः pañcakṛṣṇalebhyaḥ
Genitive पञ्चकृष्णलस्य pañcakṛṣṇalasya
पञ्चकृष्णलयोः pañcakṛṣṇalayoḥ
पञ्चकृष्णलानाम् pañcakṛṣṇalānām
Locative पञ्चकृष्णले pañcakṛṣṇale
पञ्चकृष्णलयोः pañcakṛṣṇalayoḥ
पञ्चकृष्णलेषु pañcakṛṣṇaleṣu