| Singular | Dual | Plural |
Nominativo |
पञ्चकृष्णलम्
pañcakṛṣṇalam
|
पञ्चकृष्णले
pañcakṛṣṇale
|
पञ्चकृष्णलानि
pañcakṛṣṇalāni
|
Vocativo |
पञ्चकृष्णल
pañcakṛṣṇala
|
पञ्चकृष्णले
pañcakṛṣṇale
|
पञ्चकृष्णलानि
pañcakṛṣṇalāni
|
Acusativo |
पञ्चकृष्णलम्
pañcakṛṣṇalam
|
पञ्चकृष्णले
pañcakṛṣṇale
|
पञ्चकृष्णलानि
pañcakṛṣṇalāni
|
Instrumental |
पञ्चकृष्णलेन
pañcakṛṣṇalena
|
पञ्चकृष्णलाभ्याम्
pañcakṛṣṇalābhyām
|
पञ्चकृष्णलैः
pañcakṛṣṇalaiḥ
|
Dativo |
पञ्चकृष्णलाय
pañcakṛṣṇalāya
|
पञ्चकृष्णलाभ्याम्
pañcakṛṣṇalābhyām
|
पञ्चकृष्णलेभ्यः
pañcakṛṣṇalebhyaḥ
|
Ablativo |
पञ्चकृष्णलात्
pañcakṛṣṇalāt
|
पञ्चकृष्णलाभ्याम्
pañcakṛṣṇalābhyām
|
पञ्चकृष्णलेभ्यः
pañcakṛṣṇalebhyaḥ
|
Genitivo |
पञ्चकृष्णलस्य
pañcakṛṣṇalasya
|
पञ्चकृष्णलयोः
pañcakṛṣṇalayoḥ
|
पञ्चकृष्णलानाम्
pañcakṛṣṇalānām
|
Locativo |
पञ्चकृष्णले
pañcakṛṣṇale
|
पञ्चकृष्णलयोः
pañcakṛṣṇalayoḥ
|
पञ्चकृष्णलेषु
pañcakṛṣṇaleṣu
|