| Singular | Dual | Plural |
Nominative |
पञ्चकृष्णलका
pañcakṛṣṇalakā
|
पञ्चकृष्णलके
pañcakṛṣṇalake
|
पञ्चकृष्णलकाः
pañcakṛṣṇalakāḥ
|
Vocative |
पञ्चकृष्णलके
pañcakṛṣṇalake
|
पञ्चकृष्णलके
pañcakṛṣṇalake
|
पञ्चकृष्णलकाः
pañcakṛṣṇalakāḥ
|
Accusative |
पञ्चकृष्णलकाम्
pañcakṛṣṇalakām
|
पञ्चकृष्णलके
pañcakṛṣṇalake
|
पञ्चकृष्णलकाः
pañcakṛṣṇalakāḥ
|
Instrumental |
पञ्चकृष्णलकया
pañcakṛṣṇalakayā
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकाभिः
pañcakṛṣṇalakābhiḥ
|
Dative |
पञ्चकृष्णलकायै
pañcakṛṣṇalakāyai
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकाभ्यः
pañcakṛṣṇalakābhyaḥ
|
Ablative |
पञ्चकृष्णलकायाः
pañcakṛṣṇalakāyāḥ
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकाभ्यः
pañcakṛṣṇalakābhyaḥ
|
Genitive |
पञ्चकृष्णलकायाः
pañcakṛṣṇalakāyāḥ
|
पञ्चकृष्णलकयोः
pañcakṛṣṇalakayoḥ
|
पञ्चकृष्णलकानाम्
pañcakṛṣṇalakānām
|
Locative |
पञ्चकृष्णलकायाम्
pañcakṛṣṇalakāyām
|
पञ्चकृष्णलकयोः
pañcakṛṣṇalakayoḥ
|
पञ्चकृष्णलकासु
pañcakṛṣṇalakāsu
|