Sanskrit tools

Sanskrit declension


Declension of पञ्चकृष्णलका pañcakṛṣṇalakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकृष्णलका pañcakṛṣṇalakā
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Vocative पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Accusative पञ्चकृष्णलकाम् pañcakṛṣṇalakām
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Instrumental पञ्चकृष्णलकया pañcakṛṣṇalakayā
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभिः pañcakṛṣṇalakābhiḥ
Dative पञ्चकृष्णलकायै pañcakṛṣṇalakāyai
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभ्यः pañcakṛṣṇalakābhyaḥ
Ablative पञ्चकृष्णलकायाः pañcakṛṣṇalakāyāḥ
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभ्यः pañcakṛṣṇalakābhyaḥ
Genitive पञ्चकृष्णलकायाः pañcakṛṣṇalakāyāḥ
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकानाम् pañcakṛṣṇalakānām
Locative पञ्चकृष्णलकायाम् pañcakṛṣṇalakāyām
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकासु pañcakṛṣṇalakāsu