Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चकृष्णलका pañcakṛṣṇalakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकृष्णलका pañcakṛṣṇalakā
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Vocativo पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Acusativo पञ्चकृष्णलकाम् pañcakṛṣṇalakām
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकाः pañcakṛṣṇalakāḥ
Instrumental पञ्चकृष्णलकया pañcakṛṣṇalakayā
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभिः pañcakṛṣṇalakābhiḥ
Dativo पञ्चकृष्णलकायै pañcakṛṣṇalakāyai
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभ्यः pañcakṛṣṇalakābhyaḥ
Ablativo पञ्चकृष्णलकायाः pañcakṛṣṇalakāyāḥ
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकाभ्यः pañcakṛṣṇalakābhyaḥ
Genitivo पञ्चकृष्णलकायाः pañcakṛṣṇalakāyāḥ
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकानाम् pañcakṛṣṇalakānām
Locativo पञ्चकृष्णलकायाम् pañcakṛṣṇalakāyām
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकासु pañcakṛṣṇalakāsu