Sanskrit tools

Sanskrit declension


Declension of पञ्चकृष्णलक pañcakṛṣṇalaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकृष्णलकम् pañcakṛṣṇalakam
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Vocative पञ्चकृष्णलक pañcakṛṣṇalaka
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Accusative पञ्चकृष्णलकम् pañcakṛṣṇalakam
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Instrumental पञ्चकृष्णलकेन pañcakṛṣṇalakena
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकैः pañcakṛṣṇalakaiḥ
Dative पञ्चकृष्णलकाय pañcakṛṣṇalakāya
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकेभ्यः pañcakṛṣṇalakebhyaḥ
Ablative पञ्चकृष्णलकात् pañcakṛṣṇalakāt
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकेभ्यः pañcakṛṣṇalakebhyaḥ
Genitive पञ्चकृष्णलकस्य pañcakṛṣṇalakasya
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकानाम् pañcakṛṣṇalakānām
Locative पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकेषु pañcakṛṣṇalakeṣu