Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चकृष्णलक pañcakṛṣṇalaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकृष्णलकम् pañcakṛṣṇalakam
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Vocativo पञ्चकृष्णलक pañcakṛṣṇalaka
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Acusativo पञ्चकृष्णलकम् pañcakṛṣṇalakam
पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकानि pañcakṛṣṇalakāni
Instrumental पञ्चकृष्णलकेन pañcakṛṣṇalakena
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकैः pañcakṛṣṇalakaiḥ
Dativo पञ्चकृष्णलकाय pañcakṛṣṇalakāya
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकेभ्यः pañcakṛṣṇalakebhyaḥ
Ablativo पञ्चकृष्णलकात् pañcakṛṣṇalakāt
पञ्चकृष्णलकाभ्याम् pañcakṛṣṇalakābhyām
पञ्चकृष्णलकेभ्यः pañcakṛṣṇalakebhyaḥ
Genitivo पञ्चकृष्णलकस्य pañcakṛṣṇalakasya
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकानाम् pañcakṛṣṇalakānām
Locativo पञ्चकृष्णलके pañcakṛṣṇalake
पञ्चकृष्णलकयोः pañcakṛṣṇalakayoḥ
पञ्चकृष्णलकेषु pañcakṛṣṇalakeṣu