Sanskrit tools

Sanskrit declension


Declension of पञ्चकोल pañcakola, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकोलम् pañcakolam
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Vocative पञ्चकोल pañcakola
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Accusative पञ्चकोलम् pañcakolam
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Instrumental पञ्चकोलेन pañcakolena
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलैः pañcakolaiḥ
Dative पञ्चकोलाय pañcakolāya
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलेभ्यः pañcakolebhyaḥ
Ablative पञ्चकोलात् pañcakolāt
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलेभ्यः pañcakolebhyaḥ
Genitive पञ्चकोलस्य pañcakolasya
पञ्चकोलयोः pañcakolayoḥ
पञ्चकोलानाम् pañcakolānām
Locative पञ्चकोले pañcakole
पञ्चकोलयोः pañcakolayoḥ
पञ्चकोलेषु pañcakoleṣu