Herramientas de sánscrito

Declinación del sánscrito


Declinación de पञ्चकोल pañcakola, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकोलम् pañcakolam
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Vocativo पञ्चकोल pañcakola
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Acusativo पञ्चकोलम् pañcakolam
पञ्चकोले pañcakole
पञ्चकोलानि pañcakolāni
Instrumental पञ्चकोलेन pañcakolena
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलैः pañcakolaiḥ
Dativo पञ्चकोलाय pañcakolāya
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलेभ्यः pañcakolebhyaḥ
Ablativo पञ्चकोलात् pañcakolāt
पञ्चकोलाभ्याम् pañcakolābhyām
पञ्चकोलेभ्यः pañcakolebhyaḥ
Genitivo पञ्चकोलस्य pañcakolasya
पञ्चकोलयोः pañcakolayoḥ
पञ्चकोलानाम् pañcakolānām
Locativo पञ्चकोले pañcakole
पञ्चकोलयोः pañcakolayoḥ
पञ्चकोलेषु pañcakoleṣu