Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोशमञ्जरी pañcakrośamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोशमञ्जरी pañcakrośamañjarī
पञ्चक्रोशमञ्जर्यौ pañcakrośamañjaryau
पञ्चक्रोशमञ्जर्यः pañcakrośamañjaryaḥ
Vocative पञ्चक्रोशमञ्जरि pañcakrośamañjari
पञ्चक्रोशमञ्जर्यौ pañcakrośamañjaryau
पञ्चक्रोशमञ्जर्यः pañcakrośamañjaryaḥ
Accusative पञ्चक्रोशमञ्जरीम् pañcakrośamañjarīm
पञ्चक्रोशमञ्जर्यौ pañcakrośamañjaryau
पञ्चक्रोशमञ्जरीः pañcakrośamañjarīḥ
Instrumental पञ्चक्रोशमञ्जर्या pañcakrośamañjaryā
पञ्चक्रोशमञ्जरीभ्याम् pañcakrośamañjarībhyām
पञ्चक्रोशमञ्जरीभिः pañcakrośamañjarībhiḥ
Dative पञ्चक्रोशमञ्जर्यै pañcakrośamañjaryai
पञ्चक्रोशमञ्जरीभ्याम् pañcakrośamañjarībhyām
पञ्चक्रोशमञ्जरीभ्यः pañcakrośamañjarībhyaḥ
Ablative पञ्चक्रोशमञ्जर्याः pañcakrośamañjaryāḥ
पञ्चक्रोशमञ्जरीभ्याम् pañcakrośamañjarībhyām
पञ्चक्रोशमञ्जरीभ्यः pañcakrośamañjarībhyaḥ
Genitive पञ्चक्रोशमञ्जर्याः pañcakrośamañjaryāḥ
पञ्चक्रोशमञ्जर्योः pañcakrośamañjaryoḥ
पञ्चक्रोशमञ्जरीणाम् pañcakrośamañjarīṇām
Locative पञ्चक्रोशमञ्जर्याम् pañcakrośamañjaryām
पञ्चक्रोशमञ्जर्योः pañcakrośamañjaryoḥ
पञ्चक्रोशमञ्जरीषु pañcakrośamañjarīṣu