Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोशमाहात्म्य pañcakrośamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोशमाहात्म्यम् pañcakrośamāhātmyam
पञ्चक्रोशमाहात्म्ये pañcakrośamāhātmye
पञ्चक्रोशमाहात्म्यानि pañcakrośamāhātmyāni
Vocative पञ्चक्रोशमाहात्म्य pañcakrośamāhātmya
पञ्चक्रोशमाहात्म्ये pañcakrośamāhātmye
पञ्चक्रोशमाहात्म्यानि pañcakrośamāhātmyāni
Accusative पञ्चक्रोशमाहात्म्यम् pañcakrośamāhātmyam
पञ्चक्रोशमाहात्म्ये pañcakrośamāhātmye
पञ्चक्रोशमाहात्म्यानि pañcakrośamāhātmyāni
Instrumental पञ्चक्रोशमाहात्म्येन pañcakrośamāhātmyena
पञ्चक्रोशमाहात्म्याभ्याम् pañcakrośamāhātmyābhyām
पञ्चक्रोशमाहात्म्यैः pañcakrośamāhātmyaiḥ
Dative पञ्चक्रोशमाहात्म्याय pañcakrośamāhātmyāya
पञ्चक्रोशमाहात्म्याभ्याम् pañcakrośamāhātmyābhyām
पञ्चक्रोशमाहात्म्येभ्यः pañcakrośamāhātmyebhyaḥ
Ablative पञ्चक्रोशमाहात्म्यात् pañcakrośamāhātmyāt
पञ्चक्रोशमाहात्म्याभ्याम् pañcakrośamāhātmyābhyām
पञ्चक्रोशमाहात्म्येभ्यः pañcakrośamāhātmyebhyaḥ
Genitive पञ्चक्रोशमाहात्म्यस्य pañcakrośamāhātmyasya
पञ्चक्रोशमाहात्म्ययोः pañcakrośamāhātmyayoḥ
पञ्चक्रोशमाहात्म्यानाम् pañcakrośamāhātmyānām
Locative पञ्चक्रोशमाहात्म्ये pañcakrośamāhātmye
पञ्चक्रोशमाहात्म्ययोः pañcakrośamāhātmyayoḥ
पञ्चक्रोशमाहात्म्येषु pañcakrośamāhātmyeṣu