| Singular | Dual | Plural |
Nominativo |
पञ्चक्रोशमाहात्म्यम्
pañcakrośamāhātmyam
|
पञ्चक्रोशमाहात्म्ये
pañcakrośamāhātmye
|
पञ्चक्रोशमाहात्म्यानि
pañcakrośamāhātmyāni
|
Vocativo |
पञ्चक्रोशमाहात्म्य
pañcakrośamāhātmya
|
पञ्चक्रोशमाहात्म्ये
pañcakrośamāhātmye
|
पञ्चक्रोशमाहात्म्यानि
pañcakrośamāhātmyāni
|
Acusativo |
पञ्चक्रोशमाहात्म्यम्
pañcakrośamāhātmyam
|
पञ्चक्रोशमाहात्म्ये
pañcakrośamāhātmye
|
पञ्चक्रोशमाहात्म्यानि
pañcakrośamāhātmyāni
|
Instrumental |
पञ्चक्रोशमाहात्म्येन
pañcakrośamāhātmyena
|
पञ्चक्रोशमाहात्म्याभ्याम्
pañcakrośamāhātmyābhyām
|
पञ्चक्रोशमाहात्म्यैः
pañcakrośamāhātmyaiḥ
|
Dativo |
पञ्चक्रोशमाहात्म्याय
pañcakrośamāhātmyāya
|
पञ्चक्रोशमाहात्म्याभ्याम्
pañcakrośamāhātmyābhyām
|
पञ्चक्रोशमाहात्म्येभ्यः
pañcakrośamāhātmyebhyaḥ
|
Ablativo |
पञ्चक्रोशमाहात्म्यात्
pañcakrośamāhātmyāt
|
पञ्चक्रोशमाहात्म्याभ्याम्
pañcakrośamāhātmyābhyām
|
पञ्चक्रोशमाहात्म्येभ्यः
pañcakrośamāhātmyebhyaḥ
|
Genitivo |
पञ्चक्रोशमाहात्म्यस्य
pañcakrośamāhātmyasya
|
पञ्चक्रोशमाहात्म्ययोः
pañcakrośamāhātmyayoḥ
|
पञ्चक्रोशमाहात्म्यानाम्
pañcakrośamāhātmyānām
|
Locativo |
पञ्चक्रोशमाहात्म्ये
pañcakrośamāhātmye
|
पञ्चक्रोशमाहात्म्ययोः
pañcakrośamāhātmyayoḥ
|
पञ्चक्रोशमाहात्म्येषु
pañcakrośamāhātmyeṣu
|