| Singular | Dual | Plural |
Nominative |
पञ्चक्रोशयात्रा
pañcakrośayātrā
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Vocative |
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Accusative |
पञ्चक्रोशयात्राम्
pañcakrośayātrām
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Instrumental |
पञ्चक्रोशयात्रया
pañcakrośayātrayā
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभिः
pañcakrośayātrābhiḥ
|
Dative |
पञ्चक्रोशयात्रायै
pañcakrośayātrāyai
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभ्यः
pañcakrośayātrābhyaḥ
|
Ablative |
पञ्चक्रोशयात्रायाः
pañcakrośayātrāyāḥ
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभ्यः
pañcakrośayātrābhyaḥ
|
Genitive |
पञ्चक्रोशयात्रायाः
pañcakrośayātrāyāḥ
|
पञ्चक्रोशयात्रयोः
pañcakrośayātrayoḥ
|
पञ्चक्रोशयात्राणाम्
pañcakrośayātrāṇām
|
Locative |
पञ्चक्रोशयात्रायाम्
pañcakrośayātrāyām
|
पञ्चक्रोशयात्रयोः
pañcakrośayātrayoḥ
|
पञ्चक्रोशयात्रासु
pañcakrośayātrāsu
|