| Singular | Dual | Plural |
Nominativo |
पञ्चक्रोशयात्रा
pañcakrośayātrā
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Vocativo |
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Acusativo |
पञ्चक्रोशयात्राम्
pañcakrośayātrām
|
पञ्चक्रोशयात्रे
pañcakrośayātre
|
पञ्चक्रोशयात्राः
pañcakrośayātrāḥ
|
Instrumental |
पञ्चक्रोशयात्रया
pañcakrośayātrayā
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभिः
pañcakrośayātrābhiḥ
|
Dativo |
पञ्चक्रोशयात्रायै
pañcakrośayātrāyai
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभ्यः
pañcakrośayātrābhyaḥ
|
Ablativo |
पञ्चक्रोशयात्रायाः
pañcakrośayātrāyāḥ
|
पञ्चक्रोशयात्राभ्याम्
pañcakrośayātrābhyām
|
पञ्चक्रोशयात्राभ्यः
pañcakrośayātrābhyaḥ
|
Genitivo |
पञ्चक्रोशयात्रायाः
pañcakrośayātrāyāḥ
|
पञ्चक्रोशयात्रयोः
pañcakrośayātrayoḥ
|
पञ्चक्रोशयात्राणाम्
pañcakrośayātrāṇām
|
Locativo |
पञ्चक्रोशयात्रायाम्
pañcakrośayātrāyām
|
पञ्चक्रोशयात्रयोः
pañcakrośayātrayoḥ
|
पञ्चक्रोशयात्रासु
pañcakrośayātrāsu
|