Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोशी pañcakrośī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोशी pañcakrośī
पञ्चक्रोश्यौ pañcakrośyau
पञ्चक्रोश्यः pañcakrośyaḥ
Vocative पञ्चक्रोशि pañcakrośi
पञ्चक्रोश्यौ pañcakrośyau
पञ्चक्रोश्यः pañcakrośyaḥ
Accusative पञ्चक्रोशीम् pañcakrośīm
पञ्चक्रोश्यौ pañcakrośyau
पञ्चक्रोशीः pañcakrośīḥ
Instrumental पञ्चक्रोश्या pañcakrośyā
पञ्चक्रोशीभ्याम् pañcakrośībhyām
पञ्चक्रोशीभिः pañcakrośībhiḥ
Dative पञ्चक्रोश्यै pañcakrośyai
पञ्चक्रोशीभ्याम् pañcakrośībhyām
पञ्चक्रोशीभ्यः pañcakrośībhyaḥ
Ablative पञ्चक्रोश्याः pañcakrośyāḥ
पञ्चक्रोशीभ्याम् pañcakrośībhyām
पञ्चक्रोशीभ्यः pañcakrośībhyaḥ
Genitive पञ्चक्रोश्याः pañcakrośyāḥ
पञ्चक्रोश्योः pañcakrośyoḥ
पञ्चक्रोशीनाम् pañcakrośīnām
Locative पञ्चक्रोश्याम् pañcakrośyām
पञ्चक्रोश्योः pañcakrośyoḥ
पञ्चक्रोशीषु pañcakrośīṣu