Sanskrit tools

Sanskrit declension


Declension of पञ्चखट्व pañcakhaṭva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चखट्वम् pañcakhaṭvam
पञ्चखट्वे pañcakhaṭve
पञ्चखट्वानि pañcakhaṭvāni
Vocative पञ्चखट्व pañcakhaṭva
पञ्चखट्वे pañcakhaṭve
पञ्चखट्वानि pañcakhaṭvāni
Accusative पञ्चखट्वम् pañcakhaṭvam
पञ्चखट्वे pañcakhaṭve
पञ्चखट्वानि pañcakhaṭvāni
Instrumental पञ्चखट्वेन pañcakhaṭvena
पञ्चखट्वाभ्याम् pañcakhaṭvābhyām
पञ्चखट्वैः pañcakhaṭvaiḥ
Dative पञ्चखट्वाय pañcakhaṭvāya
पञ्चखट्वाभ्याम् pañcakhaṭvābhyām
पञ्चखट्वेभ्यः pañcakhaṭvebhyaḥ
Ablative पञ्चखट्वात् pañcakhaṭvāt
पञ्चखट्वाभ्याम् pañcakhaṭvābhyām
पञ्चखट्वेभ्यः pañcakhaṭvebhyaḥ
Genitive पञ्चखट्वस्य pañcakhaṭvasya
पञ्चखट्वयोः pañcakhaṭvayoḥ
पञ्चखट्वानाम् pañcakhaṭvānām
Locative पञ्चखट्वे pañcakhaṭve
पञ्चखट्वयोः pañcakhaṭvayoḥ
पञ्चखट्वेषु pañcakhaṭveṣu