| Singular | Dual | Plural |
Nominative |
पञ्चखट्वम्
pañcakhaṭvam
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Vocative |
पञ्चखट्व
pañcakhaṭva
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Accusative |
पञ्चखट्वम्
pañcakhaṭvam
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Instrumental |
पञ्चखट्वेन
pañcakhaṭvena
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वैः
pañcakhaṭvaiḥ
|
Dative |
पञ्चखट्वाय
pañcakhaṭvāya
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वेभ्यः
pañcakhaṭvebhyaḥ
|
Ablative |
पञ्चखट्वात्
pañcakhaṭvāt
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वेभ्यः
pañcakhaṭvebhyaḥ
|
Genitive |
पञ्चखट्वस्य
pañcakhaṭvasya
|
पञ्चखट्वयोः
pañcakhaṭvayoḥ
|
पञ्चखट्वानाम्
pañcakhaṭvānām
|
Locative |
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वयोः
pañcakhaṭvayoḥ
|
पञ्चखट्वेषु
pañcakhaṭveṣu
|