| Singular | Dual | Plural |
Nominativo |
पञ्चखट्वम्
pañcakhaṭvam
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Vocativo |
पञ्चखट्व
pañcakhaṭva
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Acusativo |
पञ्चखट्वम्
pañcakhaṭvam
|
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वानि
pañcakhaṭvāni
|
Instrumental |
पञ्चखट्वेन
pañcakhaṭvena
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वैः
pañcakhaṭvaiḥ
|
Dativo |
पञ्चखट्वाय
pañcakhaṭvāya
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वेभ्यः
pañcakhaṭvebhyaḥ
|
Ablativo |
पञ्चखट्वात्
pañcakhaṭvāt
|
पञ्चखट्वाभ्याम्
pañcakhaṭvābhyām
|
पञ्चखट्वेभ्यः
pañcakhaṭvebhyaḥ
|
Genitivo |
पञ्चखट्वस्य
pañcakhaṭvasya
|
पञ्चखट्वयोः
pañcakhaṭvayoḥ
|
पञ्चखट्वानाम्
pañcakhaṭvānām
|
Locativo |
पञ्चखट्वे
pañcakhaṭve
|
पञ्चखट्वयोः
pañcakhaṭvayoḥ
|
पञ्चखट्वेषु
pañcakhaṭveṣu
|