| Singular | Dual | Plural |
Nominative |
पञ्चखट्वी
pañcakhaṭvī
|
पञ्चखट्व्यौ
pañcakhaṭvyau
|
पञ्चखट्व्यः
pañcakhaṭvyaḥ
|
Vocative |
पञ्चखट्वि
pañcakhaṭvi
|
पञ्चखट्व्यौ
pañcakhaṭvyau
|
पञ्चखट्व्यः
pañcakhaṭvyaḥ
|
Accusative |
पञ्चखट्वीम्
pañcakhaṭvīm
|
पञ्चखट्व्यौ
pañcakhaṭvyau
|
पञ्चखट्वीः
pañcakhaṭvīḥ
|
Instrumental |
पञ्चखट्व्या
pañcakhaṭvyā
|
पञ्चखट्वीभ्याम्
pañcakhaṭvībhyām
|
पञ्चखट्वीभिः
pañcakhaṭvībhiḥ
|
Dative |
पञ्चखट्व्यै
pañcakhaṭvyai
|
पञ्चखट्वीभ्याम्
pañcakhaṭvībhyām
|
पञ्चखट्वीभ्यः
pañcakhaṭvībhyaḥ
|
Ablative |
पञ्चखट्व्याः
pañcakhaṭvyāḥ
|
पञ्चखट्वीभ्याम्
pañcakhaṭvībhyām
|
पञ्चखट्वीभ्यः
pañcakhaṭvībhyaḥ
|
Genitive |
पञ्चखट्व्याः
pañcakhaṭvyāḥ
|
पञ्चखट्व्योः
pañcakhaṭvyoḥ
|
पञ्चखट्वीनाम्
pañcakhaṭvīnām
|
Locative |
पञ्चखट्व्याम्
pañcakhaṭvyām
|
पञ्चखट्व्योः
pañcakhaṭvyoḥ
|
पञ्चखट्वीषु
pañcakhaṭvīṣu
|