Sanskrit tools

Sanskrit declension


Declension of पञ्चखट्वी pañcakhaṭvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चखट्वी pañcakhaṭvī
पञ्चखट्व्यौ pañcakhaṭvyau
पञ्चखट्व्यः pañcakhaṭvyaḥ
Vocative पञ्चखट्वि pañcakhaṭvi
पञ्चखट्व्यौ pañcakhaṭvyau
पञ्चखट्व्यः pañcakhaṭvyaḥ
Accusative पञ्चखट्वीम् pañcakhaṭvīm
पञ्चखट्व्यौ pañcakhaṭvyau
पञ्चखट्वीः pañcakhaṭvīḥ
Instrumental पञ्चखट्व्या pañcakhaṭvyā
पञ्चखट्वीभ्याम् pañcakhaṭvībhyām
पञ्चखट्वीभिः pañcakhaṭvībhiḥ
Dative पञ्चखट्व्यै pañcakhaṭvyai
पञ्चखट्वीभ्याम् pañcakhaṭvībhyām
पञ्चखट्वीभ्यः pañcakhaṭvībhyaḥ
Ablative पञ्चखट्व्याः pañcakhaṭvyāḥ
पञ्चखट्वीभ्याम् pañcakhaṭvībhyām
पञ्चखट्वीभ्यः pañcakhaṭvībhyaḥ
Genitive पञ्चखट्व्याः pañcakhaṭvyāḥ
पञ्चखट्व्योः pañcakhaṭvyoḥ
पञ्चखट्वीनाम् pañcakhaṭvīnām
Locative पञ्चखट्व्याम् pañcakhaṭvyām
पञ्चखट्व्योः pañcakhaṭvyoḥ
पञ्चखट्वीषु pañcakhaṭvīṣu