Sanskrit tools

Sanskrit declension


Declension of पञ्चगवधन pañcagavadhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगवधनम् pañcagavadhanam
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Vocative पञ्चगवधन pañcagavadhana
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Accusative पञ्चगवधनम् pañcagavadhanam
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Instrumental पञ्चगवधनेन pañcagavadhanena
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनैः pañcagavadhanaiḥ
Dative पञ्चगवधनाय pañcagavadhanāya
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनेभ्यः pañcagavadhanebhyaḥ
Ablative पञ्चगवधनात् pañcagavadhanāt
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनेभ्यः pañcagavadhanebhyaḥ
Genitive पञ्चगवधनस्य pañcagavadhanasya
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनानाम् pañcagavadhanānām
Locative पञ्चगवधने pañcagavadhane
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनेषु pañcagavadhaneṣu