| Singular | Dual | Plural |
Nominative |
पञ्चगवधनम्
pañcagavadhanam
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनानि
pañcagavadhanāni
|
Vocative |
पञ्चगवधन
pañcagavadhana
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनानि
pañcagavadhanāni
|
Accusative |
पञ्चगवधनम्
pañcagavadhanam
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनानि
pañcagavadhanāni
|
Instrumental |
पञ्चगवधनेन
pañcagavadhanena
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनैः
pañcagavadhanaiḥ
|
Dative |
पञ्चगवधनाय
pañcagavadhanāya
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनेभ्यः
pañcagavadhanebhyaḥ
|
Ablative |
पञ्चगवधनात्
pañcagavadhanāt
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनेभ्यः
pañcagavadhanebhyaḥ
|
Genitive |
पञ्चगवधनस्य
pañcagavadhanasya
|
पञ्चगवधनयोः
pañcagavadhanayoḥ
|
पञ्चगवधनानाम्
pañcagavadhanānām
|
Locative |
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनयोः
pañcagavadhanayoḥ
|
पञ्चगवधनेषु
pañcagavadhaneṣu
|