Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चगवधन pañcagavadhana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चगवधनम् pañcagavadhanam
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Vocativo पञ्चगवधन pañcagavadhana
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Acusativo पञ्चगवधनम् pañcagavadhanam
पञ्चगवधने pañcagavadhane
पञ्चगवधनानि pañcagavadhanāni
Instrumental पञ्चगवधनेन pañcagavadhanena
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनैः pañcagavadhanaiḥ
Dativo पञ्चगवधनाय pañcagavadhanāya
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनेभ्यः pañcagavadhanebhyaḥ
Ablativo पञ्चगवधनात् pañcagavadhanāt
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनेभ्यः pañcagavadhanebhyaḥ
Genitivo पञ्चगवधनस्य pañcagavadhanasya
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनानाम् pañcagavadhanānām
Locativo पञ्चगवधने pañcagavadhane
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनेषु pañcagavadhaneṣu