| Singular | Dual | Plural |
Nominative |
पञ्चगव्यापानवती
pañcagavyāpānavatī
|
पञ्चगव्यापानवत्यौ
pañcagavyāpānavatyau
|
पञ्चगव्यापानवत्यः
pañcagavyāpānavatyaḥ
|
Vocative |
पञ्चगव्यापानवति
pañcagavyāpānavati
|
पञ्चगव्यापानवत्यौ
pañcagavyāpānavatyau
|
पञ्चगव्यापानवत्यः
pañcagavyāpānavatyaḥ
|
Accusative |
पञ्चगव्यापानवतीम्
pañcagavyāpānavatīm
|
पञ्चगव्यापानवत्यौ
pañcagavyāpānavatyau
|
पञ्चगव्यापानवतीः
pañcagavyāpānavatīḥ
|
Instrumental |
पञ्चगव्यापानवत्या
pañcagavyāpānavatyā
|
पञ्चगव्यापानवतीभ्याम्
pañcagavyāpānavatībhyām
|
पञ्चगव्यापानवतीभिः
pañcagavyāpānavatībhiḥ
|
Dative |
पञ्चगव्यापानवत्यै
pañcagavyāpānavatyai
|
पञ्चगव्यापानवतीभ्याम्
pañcagavyāpānavatībhyām
|
पञ्चगव्यापानवतीभ्यः
pañcagavyāpānavatībhyaḥ
|
Ablative |
पञ्चगव्यापानवत्याः
pañcagavyāpānavatyāḥ
|
पञ्चगव्यापानवतीभ्याम्
pañcagavyāpānavatībhyām
|
पञ्चगव्यापानवतीभ्यः
pañcagavyāpānavatībhyaḥ
|
Genitive |
पञ्चगव्यापानवत्याः
pañcagavyāpānavatyāḥ
|
पञ्चगव्यापानवत्योः
pañcagavyāpānavatyoḥ
|
पञ्चगव्यापानवतीनाम्
pañcagavyāpānavatīnām
|
Locative |
पञ्चगव्यापानवत्याम्
pañcagavyāpānavatyām
|
पञ्चगव्यापानवत्योः
pañcagavyāpānavatyoḥ
|
पञ्चगव्यापानवतीषु
pañcagavyāpānavatīṣu
|