Sanskrit tools

Sanskrit declension


Declension of पञ्चगव्यापानवती pañcagavyāpānavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चगव्यापानवती pañcagavyāpānavatī
पञ्चगव्यापानवत्यौ pañcagavyāpānavatyau
पञ्चगव्यापानवत्यः pañcagavyāpānavatyaḥ
Vocative पञ्चगव्यापानवति pañcagavyāpānavati
पञ्चगव्यापानवत्यौ pañcagavyāpānavatyau
पञ्चगव्यापानवत्यः pañcagavyāpānavatyaḥ
Accusative पञ्चगव्यापानवतीम् pañcagavyāpānavatīm
पञ्चगव्यापानवत्यौ pañcagavyāpānavatyau
पञ्चगव्यापानवतीः pañcagavyāpānavatīḥ
Instrumental पञ्चगव्यापानवत्या pañcagavyāpānavatyā
पञ्चगव्यापानवतीभ्याम् pañcagavyāpānavatībhyām
पञ्चगव्यापानवतीभिः pañcagavyāpānavatībhiḥ
Dative पञ्चगव्यापानवत्यै pañcagavyāpānavatyai
पञ्चगव्यापानवतीभ्याम् pañcagavyāpānavatībhyām
पञ्चगव्यापानवतीभ्यः pañcagavyāpānavatībhyaḥ
Ablative पञ्चगव्यापानवत्याः pañcagavyāpānavatyāḥ
पञ्चगव्यापानवतीभ्याम् pañcagavyāpānavatībhyām
पञ्चगव्यापानवतीभ्यः pañcagavyāpānavatībhyaḥ
Genitive पञ्चगव्यापानवत्याः pañcagavyāpānavatyāḥ
पञ्चगव्यापानवत्योः pañcagavyāpānavatyoḥ
पञ्चगव्यापानवतीनाम् pañcagavyāpānavatīnām
Locative पञ्चगव्यापानवत्याम् pañcagavyāpānavatyām
पञ्चगव्यापानवत्योः pañcagavyāpānavatyoḥ
पञ्चगव्यापानवतीषु pañcagavyāpānavatīṣu