Sanskrit tools

Sanskrit declension


Declension of पञ्चग्वी pañcagvī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative पञ्चग्वीः pañcagvīḥ
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Vocative पञ्चग्वीः pañcagvīḥ
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Accusative पञ्चग्व्यम् pañcagvyam
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Instrumental पञ्चग्व्या pañcagvyā
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभिः pañcagvībhiḥ
Dative पञ्चग्व्ये pañcagvye
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभ्यः pañcagvībhyaḥ
Ablative पञ्चग्व्यः pañcagvyaḥ
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभ्यः pañcagvībhyaḥ
Genitive पञ्चग्व्यः pañcagvyaḥ
पञ्चग्व्योः pañcagvyoḥ
पञ्चग्व्याम् pañcagvyām
Locative पञ्चग्व्यि pañcagvyi
पञ्चग्व्योः pañcagvyoḥ
पञ्चग्वीषु pañcagvīṣu