Herramientas de sánscrito

Declinación del sánscrito


Declinación de पञ्चग्वी pañcagvī, f.

Referencia(s) (en inglés): Müller p. 98, §221 - .
SingularDualPlural
Nominativo पञ्चग्वीः pañcagvīḥ
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Vocativo पञ्चग्वीः pañcagvīḥ
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Acusativo पञ्चग्व्यम् pañcagvyam
पञ्चग्व्यौ pañcagvyau
पञ्चग्व्यः pañcagvyaḥ
Instrumental पञ्चग्व्या pañcagvyā
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभिः pañcagvībhiḥ
Dativo पञ्चग्व्ये pañcagvye
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभ्यः pañcagvībhyaḥ
Ablativo पञ्चग्व्यः pañcagvyaḥ
पञ्चग्वीभ्याम् pañcagvībhyām
पञ्चग्वीभ्यः pañcagvībhyaḥ
Genitivo पञ्चग्व्यः pañcagvyaḥ
पञ्चग्व्योः pañcagvyoḥ
पञ्चग्व्याम् pañcagvyām
Locativo पञ्चग्व्यि pañcagvyi
पञ्चग्व्योः pañcagvyoḥ
पञ्चग्वीषु pañcagvīṣu