| Singular | Dual | Plural |
Nominative |
पञ्चगृहीता
pañcagṛhītā
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Vocative |
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Accusative |
पञ्चगृहीताम्
pañcagṛhītām
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Instrumental |
पञ्चगृहीतया
pañcagṛhītayā
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभिः
pañcagṛhītābhiḥ
|
Dative |
पञ्चगृहीतायै
pañcagṛhītāyai
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभ्यः
pañcagṛhītābhyaḥ
|
Ablative |
पञ्चगृहीतायाः
pañcagṛhītāyāḥ
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभ्यः
pañcagṛhītābhyaḥ
|
Genitive |
पञ्चगृहीतायाः
pañcagṛhītāyāḥ
|
पञ्चगृहीतयोः
pañcagṛhītayoḥ
|
पञ्चगृहीतानाम्
pañcagṛhītānām
|
Locative |
पञ्चगृहीतायाम्
pañcagṛhītāyām
|
पञ्चगृहीतयोः
pañcagṛhītayoḥ
|
पञ्चगृहीतासु
pañcagṛhītāsu
|