Sanskrit tools

Sanskrit declension


Declension of पञ्चगृहीता pañcagṛhītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगृहीता pañcagṛhītā
पञ्चगृहीते pañcagṛhīte
पञ्चगृहीताः pañcagṛhītāḥ
Vocative पञ्चगृहीते pañcagṛhīte
पञ्चगृहीते pañcagṛhīte
पञ्चगृहीताः pañcagṛhītāḥ
Accusative पञ्चगृहीताम् pañcagṛhītām
पञ्चगृहीते pañcagṛhīte
पञ्चगृहीताः pañcagṛhītāḥ
Instrumental पञ्चगृहीतया pañcagṛhītayā
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीताभिः pañcagṛhītābhiḥ
Dative पञ्चगृहीतायै pañcagṛhītāyai
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीताभ्यः pañcagṛhītābhyaḥ
Ablative पञ्चगृहीतायाः pañcagṛhītāyāḥ
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीताभ्यः pañcagṛhītābhyaḥ
Genitive पञ्चगृहीतायाः pañcagṛhītāyāḥ
पञ्चगृहीतयोः pañcagṛhītayoḥ
पञ्चगृहीतानाम् pañcagṛhītānām
Locative पञ्चगृहीतायाम् pañcagṛhītāyām
पञ्चगृहीतयोः pañcagṛhītayoḥ
पञ्चगृहीतासु pañcagṛhītāsu