| Singular | Dual | Plural |
Nominativo |
पञ्चगृहीता
pañcagṛhītā
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Vocativo |
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Acusativo |
पञ्चगृहीताम्
pañcagṛhītām
|
पञ्चगृहीते
pañcagṛhīte
|
पञ्चगृहीताः
pañcagṛhītāḥ
|
Instrumental |
पञ्चगृहीतया
pañcagṛhītayā
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभिः
pañcagṛhītābhiḥ
|
Dativo |
पञ्चगृहीतायै
pañcagṛhītāyai
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभ्यः
pañcagṛhītābhyaḥ
|
Ablativo |
पञ्चगृहीतायाः
pañcagṛhītāyāḥ
|
पञ्चगृहीताभ्याम्
pañcagṛhītābhyām
|
पञ्चगृहीताभ्यः
pañcagṛhītābhyaḥ
|
Genitivo |
पञ्चगृहीतायाः
pañcagṛhītāyāḥ
|
पञ्चगृहीतयोः
pañcagṛhītayoḥ
|
पञ्चगृहीतानाम्
pañcagṛhītānām
|
Locativo |
पञ्चगृहीतायाम्
pañcagṛhītāyām
|
पञ्चगृहीतयोः
pañcagṛhītayoḥ
|
पञ्चगृहीतासु
pañcagṛhītāsu
|