| Singular | Dual | Plural |
Nominative |
पञ्चगृहितिनी
pañcagṛhitinī
|
पञ्चगृहितिन्यौ
pañcagṛhitinyau
|
पञ्चगृहितिन्यः
pañcagṛhitinyaḥ
|
Vocative |
पञ्चगृहितिनि
pañcagṛhitini
|
पञ्चगृहितिन्यौ
pañcagṛhitinyau
|
पञ्चगृहितिन्यः
pañcagṛhitinyaḥ
|
Accusative |
पञ्चगृहितिनीम्
pañcagṛhitinīm
|
पञ्चगृहितिन्यौ
pañcagṛhitinyau
|
पञ्चगृहितिनीः
pañcagṛhitinīḥ
|
Instrumental |
पञ्चगृहितिन्या
pañcagṛhitinyā
|
पञ्चगृहितिनीभ्याम्
pañcagṛhitinībhyām
|
पञ्चगृहितिनीभिः
pañcagṛhitinībhiḥ
|
Dative |
पञ्चगृहितिन्यै
pañcagṛhitinyai
|
पञ्चगृहितिनीभ्याम्
pañcagṛhitinībhyām
|
पञ्चगृहितिनीभ्यः
pañcagṛhitinībhyaḥ
|
Ablative |
पञ्चगृहितिन्याः
pañcagṛhitinyāḥ
|
पञ्चगृहितिनीभ्याम्
pañcagṛhitinībhyām
|
पञ्चगृहितिनीभ्यः
pañcagṛhitinībhyaḥ
|
Genitive |
पञ्चगृहितिन्याः
pañcagṛhitinyāḥ
|
पञ्चगृहितिन्योः
pañcagṛhitinyoḥ
|
पञ्चगृहितिनीनाम्
pañcagṛhitinīnām
|
Locative |
पञ्चगृहितिन्याम्
pañcagṛhitinyām
|
पञ्चगृहितिन्योः
pañcagṛhitinyoḥ
|
पञ्चगृहितिनीषु
pañcagṛhitinīṣu
|