Sanskrit tools

Sanskrit declension


Declension of पञ्चगृहितिनी pañcagṛhitinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पञ्चगृहितिनी pañcagṛhitinī
पञ्चगृहितिन्यौ pañcagṛhitinyau
पञ्चगृहितिन्यः pañcagṛhitinyaḥ
Vocative पञ्चगृहितिनि pañcagṛhitini
पञ्चगृहितिन्यौ pañcagṛhitinyau
पञ्चगृहितिन्यः pañcagṛhitinyaḥ
Accusative पञ्चगृहितिनीम् pañcagṛhitinīm
पञ्चगृहितिन्यौ pañcagṛhitinyau
पञ्चगृहितिनीः pañcagṛhitinīḥ
Instrumental पञ्चगृहितिन्या pañcagṛhitinyā
पञ्चगृहितिनीभ्याम् pañcagṛhitinībhyām
पञ्चगृहितिनीभिः pañcagṛhitinībhiḥ
Dative पञ्चगृहितिन्यै pañcagṛhitinyai
पञ्चगृहितिनीभ्याम् pañcagṛhitinībhyām
पञ्चगृहितिनीभ्यः pañcagṛhitinībhyaḥ
Ablative पञ्चगृहितिन्याः pañcagṛhitinyāḥ
पञ्चगृहितिनीभ्याम् pañcagṛhitinībhyām
पञ्चगृहितिनीभ्यः pañcagṛhitinībhyaḥ
Genitive पञ्चगृहितिन्याः pañcagṛhitinyāḥ
पञ्चगृहितिन्योः pañcagṛhitinyoḥ
पञ्चगृहितिनीनाम् pañcagṛhitinīnām
Locative पञ्चगृहितिन्याम् pañcagṛhitinyām
पञ्चगृहितिन्योः pañcagṛhitinyoḥ
पञ्चगृहितिनीषु pañcagṛhitinīṣu