Sanskrit tools

Sanskrit declension


Declension of अगृहता agṛhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगृहता agṛhatā
अगृहते agṛhate
अगृहताः agṛhatāḥ
Vocative अगृहते agṛhate
अगृहते agṛhate
अगृहताः agṛhatāḥ
Accusative अगृहताम् agṛhatām
अगृहते agṛhate
अगृहताः agṛhatāḥ
Instrumental अगृहतया agṛhatayā
अगृहताभ्याम् agṛhatābhyām
अगृहताभिः agṛhatābhiḥ
Dative अगृहतायै agṛhatāyai
अगृहताभ्याम् agṛhatābhyām
अगृहताभ्यः agṛhatābhyaḥ
Ablative अगृहतायाः agṛhatāyāḥ
अगृहताभ्याम् agṛhatābhyām
अगृहताभ्यः agṛhatābhyaḥ
Genitive अगृहतायाः agṛhatāyāḥ
अगृहतयोः agṛhatayoḥ
अगृहतानाम् agṛhatānām
Locative अगृहतायाम् agṛhatāyām
अगृहतयोः agṛhatayoḥ
अगृहतासु agṛhatāsu