Singular | Dual | Plural | |
Nominative |
अगृहता
agṛhatā |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Vocative |
अगृहते
agṛhate |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Accusative |
अगृहताम्
agṛhatām |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Instrumental |
अगृहतया
agṛhatayā |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभिः
agṛhatābhiḥ |
Dative |
अगृहतायै
agṛhatāyai |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभ्यः
agṛhatābhyaḥ |
Ablative |
अगृहतायाः
agṛhatāyāḥ |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभ्यः
agṛhatābhyaḥ |
Genitive |
अगृहतायाः
agṛhatāyāḥ |
अगृहतयोः
agṛhatayoḥ |
अगृहतानाम्
agṛhatānām |
Locative |
अगृहतायाम्
agṛhatāyām |
अगृहतयोः
agṛhatayoḥ |
अगृहतासु
agṛhatāsu |