Singular | Dual | Plural | |
Nominativo |
अगृहता
agṛhatā |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Vocativo |
अगृहते
agṛhate |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Acusativo |
अगृहताम्
agṛhatām |
अगृहते
agṛhate |
अगृहताः
agṛhatāḥ |
Instrumental |
अगृहतया
agṛhatayā |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभिः
agṛhatābhiḥ |
Dativo |
अगृहतायै
agṛhatāyai |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभ्यः
agṛhatābhyaḥ |
Ablativo |
अगृहतायाः
agṛhatāyāḥ |
अगृहताभ्याम्
agṛhatābhyām |
अगृहताभ्यः
agṛhatābhyaḥ |
Genitivo |
अगृहतायाः
agṛhatāyāḥ |
अगृहतयोः
agṛhatayoḥ |
अगृहतानाम्
agṛhatānām |
Locativo |
अगृहतायाम्
agṛhatāyām |
अगृहतयोः
agṛhatayoḥ |
अगृहतासु
agṛhatāsu |