| Singular | Dual | Plural |
Nominative |
अपटान्तरा
apaṭāntarā
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Vocative |
अपटान्तरे
apaṭāntare
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Accusative |
अपटान्तराम्
apaṭāntarām
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Instrumental |
अपटान्तरया
apaṭāntarayā
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभिः
apaṭāntarābhiḥ
|
Dative |
अपटान्तरायै
apaṭāntarāyai
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभ्यः
apaṭāntarābhyaḥ
|
Ablative |
अपटान्तरायाः
apaṭāntarāyāḥ
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभ्यः
apaṭāntarābhyaḥ
|
Genitive |
अपटान्तरायाः
apaṭāntarāyāḥ
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तराणाम्
apaṭāntarāṇām
|
Locative |
अपटान्तरायाम्
apaṭāntarāyām
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तरासु
apaṭāntarāsu
|