| Singular | Dual | Plural |
Nominativo |
अपटान्तरा
apaṭāntarā
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Vocativo |
अपटान्तरे
apaṭāntare
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Acusativo |
अपटान्तराम्
apaṭāntarām
|
अपटान्तरे
apaṭāntare
|
अपटान्तराः
apaṭāntarāḥ
|
Instrumental |
अपटान्तरया
apaṭāntarayā
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभिः
apaṭāntarābhiḥ
|
Dativo |
अपटान्तरायै
apaṭāntarāyai
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभ्यः
apaṭāntarābhyaḥ
|
Ablativo |
अपटान्तरायाः
apaṭāntarāyāḥ
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तराभ्यः
apaṭāntarābhyaḥ
|
Genitivo |
अपटान्तरायाः
apaṭāntarāyāḥ
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तराणाम्
apaṭāntarāṇām
|
Locativo |
अपटान्तरायाम्
apaṭāntarāyām
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तरासु
apaṭāntarāsu
|