| Singular | Dual | Plural |
Nominative |
अपटान्तरम्
apaṭāntaram
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Vocative |
अपटान्तर
apaṭāntara
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Accusative |
अपटान्तरम्
apaṭāntaram
|
अपटान्तरे
apaṭāntare
|
अपटान्तराणि
apaṭāntarāṇi
|
Instrumental |
अपटान्तरेण
apaṭāntareṇa
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरैः
apaṭāntaraiḥ
|
Dative |
अपटान्तराय
apaṭāntarāya
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरेभ्यः
apaṭāntarebhyaḥ
|
Ablative |
अपटान्तरात्
apaṭāntarāt
|
अपटान्तराभ्याम्
apaṭāntarābhyām
|
अपटान्तरेभ्यः
apaṭāntarebhyaḥ
|
Genitive |
अपटान्तरस्य
apaṭāntarasya
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तराणाम्
apaṭāntarāṇām
|
Locative |
अपटान्तरे
apaṭāntare
|
अपटान्तरयोः
apaṭāntarayoḥ
|
अपटान्तरेषु
apaṭāntareṣu
|