Sanskrit tools

Sanskrit declension


Declension of अपटान्तर apaṭāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपटान्तरम् apaṭāntaram
अपटान्तरे apaṭāntare
अपटान्तराणि apaṭāntarāṇi
Vocative अपटान्तर apaṭāntara
अपटान्तरे apaṭāntare
अपटान्तराणि apaṭāntarāṇi
Accusative अपटान्तरम् apaṭāntaram
अपटान्तरे apaṭāntare
अपटान्तराणि apaṭāntarāṇi
Instrumental अपटान्तरेण apaṭāntareṇa
अपटान्तराभ्याम् apaṭāntarābhyām
अपटान्तरैः apaṭāntaraiḥ
Dative अपटान्तराय apaṭāntarāya
अपटान्तराभ्याम् apaṭāntarābhyām
अपटान्तरेभ्यः apaṭāntarebhyaḥ
Ablative अपटान्तरात् apaṭāntarāt
अपटान्तराभ्याम् apaṭāntarābhyām
अपटान्तरेभ्यः apaṭāntarebhyaḥ
Genitive अपटान्तरस्य apaṭāntarasya
अपटान्तरयोः apaṭāntarayoḥ
अपटान्तराणाम् apaṭāntarāṇām
Locative अपटान्तरे apaṭāntare
अपटान्तरयोः apaṭāntarayoḥ
अपटान्तरेषु apaṭāntareṣu